Original

ततो रथसहस्रेण द्विरदानां शतेन च ।त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥ ९ ॥

Segmented

ततो रथ-सहस्रेण द्विरदानाम् शतेन च त्रिभिः अश्व-सहस्रैः च पदातीनाम् शतैः शतैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
pos=i
त्रिभिः त्रि pos=n,g=n,c=3,n=p
अश्व अश्व pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
शतैः शत pos=n,g=n,c=3,n=p
शतैः शत pos=n,g=n,c=3,n=p