Original

नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः ।पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥ ८ ॥

Segmented

नाकुलि तु शतानीको धृष्टद्युम्नः च पार्षतः पाण्डवानाम् अनीकानि प्राज्ञौ तौ व्यूहतुः तदा

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
तु तु pos=i
शतानीको शतानीक pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्राज्ञौ प्राज्ञ pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
व्यूहतुः विवह् pos=v,p=3,n=d,l=lit
तदा तदा pos=i