Original

पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे ।शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ।तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥ ६० ॥

Segmented

पार्ष्णि-अङ्गुष्ठ-अङ्कुशैः नागान् चोदय् तथा अपरे शरैः संमोहिताः च अन्ये तम् एव अभिमुखाः ययौ तव योधा हत-उत्साहाः विभ्रान्त-मनसः तदा

Analysis

Word Lemma Parse
पार्ष्णि पार्ष्णि pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
नागान् नाग pos=n,g=m,c=2,n=p
चोदय् चोदय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
संमोहिताः संमोहय् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
ययौ या pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
विभ्रान्त विभ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
तदा तदा pos=i