Original

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः ।चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥ ६ ॥

Segmented

स निर्घात ज्वल् च पेतुः उल्काः समन्ततः चचाल च मही कृत्स्ना भये घोरे समुत्थिते

Analysis

Word Lemma Parse
pos=i
निर्घात निर्घात pos=n,g=f,c=1,n=p
ज्वल् ज्वल् pos=va,g=f,c=1,n=p,f=part
pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
उल्काः उल्का pos=n,g=f,c=1,n=p
समन्ततः समन्ततः pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
भये भय pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
समुत्थिते समुत्था pos=va,g=n,c=7,n=s,f=part