Original

चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥ ५९ ॥

Segmented

चोदयन्तो हयान् तूर्णम् पलायन्ते स्म तावकाः सादिनो रथिनः च एव पत्ति च अर्जुन-अर्दिताः

Analysis

Word Lemma Parse
चोदयन्तो चोदय् pos=va,g=m,c=1,n=p,f=part
हयान् हय pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
पलायन्ते पलाय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सादिनो सादिन् pos=n,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पत्ति पत्ति pos=n,g=m,c=1,n=p
pos=i
अर्जुन अर्जुन pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part