Original

प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः ।कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥ ५८ ॥

Segmented

प्रतोदैः चाप-कोटीभिः हुंकारैः साधु-वाहितैः कशा-पार्ष्णि-अभिघातैः च वाग्भिः उग्राभिः एव च

Analysis

Word Lemma Parse
प्रतोदैः प्रतोद pos=n,g=m,c=3,n=p
चाप चाप pos=n,comp=y
कोटीभिः कोटि pos=n,g=f,c=3,n=p
हुंकारैः हुंकार pos=n,g=m,c=3,n=p
साधु साधु pos=a,comp=y
वाहितैः वाहय् pos=va,g=m,c=3,n=p,f=part
कशा कशा pos=n,comp=y
पार्ष्णि पार्ष्णि pos=n,comp=y
अभिघातैः अभिघात pos=n,g=m,c=3,n=p
pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
एव एव pos=i
pos=i