Original

मारुतेनेव महता मेघानीकं विधूयता ।प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥ ५७ ॥

Segmented

मारुतेन इव महता मेघ-अनीकम् विधूयता प्रकाल्यमानम् तत् सैन्यम् न अशकत् प्रतिवीक्षितुम्

Analysis

Word Lemma Parse
मारुतेन मारुत pos=n,g=m,c=3,n=s
इव इव pos=i
महता महत् pos=a,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
विधूयता विधू pos=va,g=m,c=3,n=s,f=part
प्रकाल्यमानम् प्रकालय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi