Original

तत्तथा तव पुत्रस्य सैन्यं युधि परंतप ।प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥ ५६ ॥

Segmented

तत् तथा तव पुत्रस्य सैन्यम् युधि परंतप प्रभग्नम् द्रुतम् आविग्नम् अतीव शर-पीडितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
अतीव अतीव pos=i
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part