Original

यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥ ५५ ॥

Segmented

यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः

Analysis

Word Lemma Parse
यथा यथा pos=i
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
दुष्प्रेक्ष्यः दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
सदा सदा pos=i
तथा तथा pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दुष्प्रेक्ष्यो दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p