Original

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ॥ ५४ ॥

Segmented

हस्तिभिः पतितैः भिन्नैः ते सैन्यम् अदृश्यत अन्तकाले यथा भूमिः विनिकीर्णैः महीधरैः

Analysis

Word Lemma Parse
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
यथा यथा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
विनिकीर्णैः विनिकृ pos=va,g=m,c=3,n=p,f=part
महीधरैः महीधर pos=n,g=m,c=3,n=p