Original

यथोदयन्वै गगने सूर्यो हन्ति महत्तमः ।तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥ ५३ ॥

Segmented

यथा उद्यन् वै गगने सूर्यो हन्ति महत् तमः तथा अर्जुनः गज-अनीकम् अवधीत् कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
यथा यथा pos=i
उद्यन् उदि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
गगने गगन pos=n,g=n,c=7,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p