Original

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः ॥ ५२ ॥

Segmented

आवर्तमानम् आवृत्तम् युध्यमानम् च पाण्डवः प्रमुखे तिष्ठमानम् च न कंचिन् न निहन्ति सः

Analysis

Word Lemma Parse
आवर्तमानम् आवृत् pos=va,g=m,c=2,n=s,f=part
आवृत्तम् आवृत् pos=va,g=m,c=2,n=s,f=part
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
तिष्ठमानम् स्था pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
कंचिन् कश्चित् pos=n,g=m,c=2,n=s
pos=i
निहन्ति निहन् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s