Original

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥ ५१ ॥

Segmented

हस्तिनम् हस्ति-यन्तारम् अश्वम् आश्विकम् एव च अभिनत् फल्गुनो बाणै रथिनम् च स सारथिम्

Analysis

Word Lemma Parse
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
आश्विकम् आश्विक pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
अभिनत् भिद् pos=v,p=3,n=s,l=lan
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
बाणै बाण pos=n,g=m,c=3,n=p
रथिनम् रथिन् pos=n,g=m,c=2,n=s
pos=i
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s