Original

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥ ५० ॥

Segmented

यत् तस्य घटमानस्य क्षिप्रम् विक्षिपतः शरान् लाघवात् पाण्डु-पुत्रस्य व्यस्मयन्त परे जनाः

Analysis

Word Lemma Parse
यत् यत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
घटमानस्य घट् pos=va,g=m,c=6,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
विक्षिपतः विक्षिप् pos=va,g=m,c=6,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
लाघवात् लाघव pos=n,g=n,c=5,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
परे पर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p