Original

मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः ।दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥ ५ ॥

Segmented

मृगाः च घोर-संनादाः शिवाः च अशिव-दर्शन दक्षिणेन प्रयातानाम् अस्माकम् प्राणदन् तथा

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
घोर घोर pos=a,comp=y
संनादाः संनाद pos=n,g=m,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
अशिव अशिव pos=a,comp=y
दर्शन दर्शन pos=n,g=f,c=1,n=p
दक्षिणेन दक्षिणेन pos=i
प्रयातानाम् प्रया pos=va,g=m,c=6,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
तथा तथा pos=i