Original

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ॥ ४९ ॥

Segmented

नृत्यतो रथ-मार्गेषु धनुः व्यायम् तथा न कश्चित् तत्र पार्थस्य ददर्श अन्तरम् अणु अपि

Analysis

Word Lemma Parse
नृत्यतो नृत् pos=va,g=m,c=6,n=s,f=part
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
व्यायम् व्यायम् pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i