Original

सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।महाभुजगसंकाशा बाहवः परिघोपमाः ॥ ४६ ॥

Segmented

स बाण-वर्म-आभरणाः स गदा स अङ्गदाः रणे महा-भुजग-संकाशाः बाहवः परिघ-उपमाः

Analysis

Word Lemma Parse
pos=i
बाण बाण pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
pos=i
गदा गदा pos=n,g=m,c=1,n=p
pos=i
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
भुजग भुजग pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
बाहवः बाहु pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p