Original

सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः ।सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥ ४५ ॥

Segmented

स भिन्दिपालाः स प्रासाः स शक्ति-ऋष्टि-परश्वधाः स निर्यूहाः स निस्त्रिंशाः स शरासन-तोमराः

Analysis

Word Lemma Parse
pos=i
भिन्दिपालाः भिन्दिपाल pos=n,g=m,c=1,n=p
pos=i
प्रासाः प्रास pos=n,g=m,c=1,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
pos=i
निर्यूहाः निर्यूह pos=n,g=m,c=1,n=p
pos=i
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
pos=i
शरासन शरासन pos=n,comp=y
तोमराः तोमर pos=n,g=m,c=1,n=p