Original

निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः ।शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ॥ ४४ ॥

Segmented

निष्टनन्तः स रुधिराः विसंज्ञा गाढ-वेदना शयाना बहवो वीराः कीर्तयन्तः सुहृद्-जनम्

Analysis

Word Lemma Parse
निष्टनन्तः निष्टन् pos=va,g=m,c=1,n=p,f=part
pos=i
रुधिराः रुधिर pos=n,g=m,c=1,n=p
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
गाढ गाढ pos=a,comp=y
वेदना वेदना pos=n,g=m,c=1,n=p
शयाना शी pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
कीर्तयन्तः कीर्तय् pos=va,g=m,c=1,n=p,f=part
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s