Original

अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो ।तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥ ४२ ॥

Segmented

अयम् पार्थः कुतः पार्थ एष पार्थ इति प्रभो तव सैन्येषु योधानाम् पार्थ-भूतम् इव अभवत्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
पार्थ पार्थ pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
पार्थ पार्थ pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan