Original

नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः ।अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः ॥ ४० ॥

Segmented

न अजानन्त शिरांसि उर्व्याम् पतितानि नर-ऋषभाः अमृष्यमाणाः कौन्तेयम् संग्रामे जय-गृद्धिन्

Analysis

Word Lemma Parse
pos=i
अजानन्त ज्ञा pos=v,p=3,n=p,l=lan
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
पतितानि पत् pos=va,g=n,c=2,n=p,f=part
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p