Original

ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति ।कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ॥ ३९ ॥

Segmented

ततः कबन्धः कश्चित् तु धनुः आलम्ब्य तिष्ठति कश्चित् खड्गम् विनिष्कृष्य भुजेन उद्यत्य तिष्ठति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
विनिष्कृष्य विनिष्कृष् pos=vi
भुजेन भुज pos=n,g=m,c=3,n=s
उद्यत्य उद्यम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat