Original

शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले ।कालेन परिपक्वानां तालानां पततामिव ॥ ३८ ॥

Segmented

शिरसाम् पतताम् राजञ् शब्दो ऽभूत् पृथिवी-तले कालेन परिपक्वानाम् तालानाम् पतताम् इव

Analysis

Word Lemma Parse
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
परिपक्वानाम् परिपक्व pos=a,g=n,c=6,n=p
तालानाम् ताल pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
इव इव pos=i