Original

तपनीयविचित्राणि सिक्तानि रुधिरेण च ।अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः ॥ ३७ ॥

Segmented

तपनीय-विचित्राणि सिक्तानि रुधिरेण च अदृश्यन्त यथा राजन् मेघ-संघाः स विद्युतः

Analysis

Word Lemma Parse
तपनीय तपनीय pos=n,comp=y
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
सिक्तानि सिच् pos=va,g=n,c=1,n=p,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p