Original

उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः ।सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥ ३५ ॥

Segmented

उद्भ्रान्त-नयनैः वक्त्रैः संदष्ट-उष्ठ-पुटैः शुभैः स कुण्डल-शिरस्त्राणैः वसुधा समकीर्यत

Analysis

Word Lemma Parse
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
नयनैः नयन pos=n,g=n,c=3,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
संदष्ट संदंश् pos=va,comp=y,f=part
उष्ठ उष्ठ pos=n,comp=y
पुटैः पुट pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
pos=i
कुण्डल कुण्डल pos=n,comp=y
शिरस्त्राणैः शिरस्त्राण pos=n,g=n,c=3,n=p
वसुधा वसुधा pos=n,g=f,c=1,n=s
समकीर्यत संकृ pos=v,p=3,n=s,l=lan