Original

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥ ३४ ॥

Segmented

ततः क्रुद्धो महा-बाहुः वार्यमाणः परैः युधि शिरांसि रथिनाम् पार्थः कायेभ्यो अपाहरत् शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
कायेभ्यो काय pos=n,g=m,c=5,n=p
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p