Original

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ ॥ ३३ ॥

Segmented

ते च अपि रथिनः सर्वे त्वरिताः कृतहस्त-वत् अवाकिरन् बाण-जालैः ततस् कृष्ण-धनंजयौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
ततस् ततस् pos=i
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d