Original

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥ ३२ ॥

Segmented

ततः सायक-वर्षेण पर्जन्य इव वृष्टिमान् परान् अवाकिरत् पार्थः पर्वतान् इव नीरदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सायक सायक pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
इव इव pos=i
नीरदः नीरद pos=n,g=m,c=1,n=s