Original

स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः ।एकस्य च बहूनां च रथनागनरक्षयः ॥ ३१ ॥

Segmented

स सम्प्रहारः तुमुलः सम्प्रवृत्तः सु दारुणः एकस्य च बहूनाम् च रथ-नाग-नर-क्षयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सम्प्रवृत्तः सम्प्रवृत् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
नर नर pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s