Original

अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु ।रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत ॥ ३ ॥

Segmented

अभिहारयत्सु शनकैः भरतेषु युयुत्सुषु रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत

Analysis

Word Lemma Parse
अभिहारयत्सु अभिहारय् pos=va,g=m,c=7,n=p,f=part
शनकैः शनकैस् pos=i
भरतेषु भरत pos=n,g=m,c=7,n=p
युयुत्सुषु युयुत्सु pos=a,g=m,c=7,n=p
रौद्रे रौद्र pos=a,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan