Original

तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने ।अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ २८ ॥

Segmented

तस्मिन् सु तुमुले शब्दे भीरूणाम् भय-वर्धने अतीव हृष्टो दाशार्हम् अब्रवीत् पाकशासनिः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सु सु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
शब्दे शब्द pos=n,g=m,c=7,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धने वर्धन pos=a,g=m,c=7,n=s
अतीव अतीव pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s