Original

नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः ।सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ॥ २७ ॥

Segmented

नाना वादित्र-संह्रादैः क्ष्वेडित-आस्फोटय्-आकुलैः सिंहनादैः स वादित्रैः समाहूतैः महा-रथैः

Analysis

Word Lemma Parse
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
संह्रादैः संह्राद pos=n,g=m,c=3,n=p
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
आकुलैः आकुल pos=a,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
वादित्रैः वादित्र pos=n,g=m,c=3,n=p
समाहूतैः समाह्वा pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p