Original

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ २६ ॥

Segmented

ततः शङ्खाः च भेर्यः च मृदङ्गाः च आनकैः सह पुनः एव अभ्यहन्यन्त तव सैन्य-प्रहर्षणाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
मृदङ्गाः मृदङ्ग pos=n,g=m,c=1,n=p
pos=i
आनकैः आनक pos=n,g=m,c=3,n=p
सह सह pos=i
पुनः पुनर् pos=i
एव एव pos=i
अभ्यहन्यन्त अभिहन् pos=v,p=3,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
प्रहर्षणाः प्रहर्षण pos=a,g=m,c=1,n=p