Original

ततः कपिर्महानादं सह भूतैर्ध्वजालयैः ।अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥ २५ ॥

Segmented

ततः कपिः महा-नादम् सह भूतैः ध्वज-आलयैः अकरोद् व्यात्त-आस्यः च भीषय् ते सैनिकान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
सह सह pos=i
भूतैः भूत pos=n,g=m,c=3,n=p
ध्वज ध्वज pos=n,comp=y
आलयैः आलय pos=n,g=m,c=3,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
pos=i
भीषय् भीषय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p