Original

व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष ।विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥ २४ ॥

Segmented

व्यषीदन्त नरा राजञ् शङ्ख-शब्देन मारिष विसंज्ञाः च अभवन् केचित् केचिद् राजन् वितत्रसुः

Analysis

Word Lemma Parse
व्यषीदन्त विषद् pos=v,p=3,n=p,l=lan
नरा नर pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विसंज्ञाः विसंज्ञ pos=a,g=m,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वितत्रसुः वित्रस् pos=v,p=3,n=p,l=lit