Original

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥ २३ ॥

Segmented

प्रसुस्रुवुः शकृत्-मूत्रम् वाहनानि च सर्वशः एवम् स वाहनम् सर्वम् आविग्नम् अभवद् बलम्

Analysis

Word Lemma Parse
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
एवम् एवम् pos=i
pos=i
वाहनम् वाहन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
अभवद् भू pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s