Original

यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् ।तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥ २२ ॥

Segmented

यथा त्रसन्ति भूतानि सर्वाणि अशनि-निस्वनात् तथा शङ्ख-प्रणादेन वित्रेसुः ते सैनिकाः

Analysis

Word Lemma Parse
यथा यथा pos=i
त्रसन्ति त्रस् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अशनि अशनि pos=n,comp=y
निस्वनात् निस्वन pos=n,g=m,c=5,n=s
तथा तथा pos=i
शङ्ख शङ्ख pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p