Original

तयोः शङ्खप्रणादेन तव सैन्ये विशां पते ।आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥ २१ ॥

Segmented

तयोः शङ्ख-प्रणादेन तव सैन्ये विशाम् पते आसन् संहृषित-रोमन् कम्पिता गत-चेतसः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शङ्ख शङ्ख pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
संहृषित संहृष् pos=va,comp=y,f=part
रोमन् रोमन् pos=n,g=m,c=1,n=p
कम्पिता कम्प् pos=va,g=m,c=1,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p