Original

अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष ।प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ २० ॥

Segmented

अथ कृष्णो अपि असंभ्रान्तः पार्थेन सह मारिष प्राध्मापयत् पाञ्चजन्यम् शङ्ख-प्रवरम् ओजसा

Analysis

Word Lemma Parse
अथ अथ pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सह सह pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्राध्मापयत् प्रध्मापय् pos=v,p=3,n=s,l=lan
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s