Original

अनीकानां च संह्रादे वादित्राणां च निस्वने ।प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ॥ २ ॥

Segmented

अनीकानाम् च संह्रादे वादित्राणाम् च निस्वने प्रध्मापितेषु शङ्खेषु संनादे लोम-हर्षणे

Analysis

Word Lemma Parse
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
pos=i
संह्रादे संह्राद pos=n,g=m,c=7,n=s
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निस्वने निस्वन pos=n,g=m,c=7,n=s
प्रध्मापितेषु प्रध्मापय् pos=va,g=m,c=7,n=p,f=part
शङ्खेषु शङ्ख pos=n,g=m,c=7,n=p
संनादे संनाद pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s