Original

सोऽग्रानीकस्य महत इषुपाते धनंजयः ।व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥ १९ ॥

Segmented

सो अग्र-अनीकस्य महत इषु-पाते धनंजयः व्यवस्थाप्य रथम् सज्जम् शङ्खम् दध्मौ प्रतापवान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अग्र अग्र pos=n,comp=y
अनीकस्य अनीक pos=n,g=n,c=6,n=s
महत महत् pos=a,g=n,c=6,n=s
इषु इषु pos=n,comp=y
पाते पात pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
व्यवस्थाप्य व्यवस्थापय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
सज्जम् सज्ज pos=a,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s