Original

रथप्रवरमास्थाय नरो नारायणानुगः ।विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः ॥ १८ ॥

Segmented

रथ-प्रवरम् आस्थाय नरो नारायण-अनुगः विधुन्वन् गाण्डिवम् संख्ये बभौ सूर्य इव उदितः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
नरो नर pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
बभौ भा pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part