Original

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् ।शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ॥ १७ ॥

Segmented

आमुक्त-कवचः खड्गी जाम्बूनद-किरीट-भृत् शुभ्र-वर्म-अम्बर-धरः सु अङ्गदी चारु-कुण्डली

Analysis

Word Lemma Parse
आमुक्त आमुच् pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
किरीट किरीट pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शुभ्र शुभ्र pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
सु सु pos=i
अङ्गदी अङ्गदिन् pos=a,g=m,c=1,n=s
चारु चारु pos=a,comp=y
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s