Original

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥ १६ ॥

Segmented

क्रोध-अमर्ष-बल-उद्धूतः निवात-कवच-अन्तकः जयो जेता स्थितः सत्ये पारय् महा-व्रतम्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
बल बल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
निवात निवात pos=a,comp=y
कवच कवच pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
जेता जेतृ pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
पारय् पारय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s