Original

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥ १५ ॥

Segmented

शूलपाणिः इव अक्षोभ्यः वरुणः पाशवान् इव युग-अन्त-अग्निः इव अर्चिष्मत् प्रधक्ष्यन् वै पुनः प्रजाः

Analysis

Word Lemma Parse
शूलपाणिः शूलपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षोभ्यः अक्षोभ्य pos=a,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
पाशवान् पाशवत् pos=a,g=m,c=1,n=s
इव इव pos=i
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
प्रधक्ष्यन् प्रदह् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
पुनः पुनर् pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p