Original

ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः ।दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥ १४ ॥

Segmented

ततो ऽन्तक इव क्रुद्धः स वज्रः इव वासवः दण्डपाणिः इव असह्यः मृत्युः कालेन चोदितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तक अन्तक pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
वज्रः वज्र pos=n,g=m,c=1,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
दण्डपाणिः दण्डपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असह्यः असह्य pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part