Original

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥ १० ॥

Segmented

अध्यर्ध-मात्रे धनुषाम् सहस्रे तनयः ते अग्रतः सर्व-सैन्यानाम् स्थित्वा दुर्मर्षणो ऽब्रवीत्

Analysis

Word Lemma Parse
अध्यर्ध अध्यर्ध pos=a,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
स्थित्वा स्था pos=vi
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan