Original

संजय उवाच ।ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष ।ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥ १ ॥

Segmented

संजय उवाच ततो व्यूढेषु अनीकेषु समुत्क्रुष्टेषु मारिष ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
समुत्क्रुष्टेषु समुत्क्रुश् pos=va,g=n,c=7,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
ताड्यमानासु ताडय् pos=va,g=f,c=7,n=p,f=part
भेरीषु भेरी pos=n,g=f,c=7,n=p
मृदङ्गेषु मृदङ्ग pos=n,g=m,c=7,n=p
नदत्सु नद् pos=va,g=m,c=7,n=p,f=part
pos=i