Original

क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः ।क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ॥ ९ ॥

Segmented

क्व अर्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः क्व च ते सुहृदः तेषाम् आह्वयन्तो रणे तदा

Analysis

Word Lemma Parse
क्व क्व pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
आह्वयन्तो आह्वा pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i