Original

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥ ७ ॥

Segmented

अन्ये बल-मद-उन्मत्ताः परिघैः बाहु-शालिनः चक्रुः संबाधम् आकाशम् उच्छ्रित-इन्द्र-ध्वज-उपमैः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
मद मद pos=n,comp=y
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
परिघैः परिघ pos=n,g=m,c=3,n=p
बाहु बाहु pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
संबाधम् सम्बाध pos=n,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=m,c=2,n=s
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
इन्द्र इन्द्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p